B 174-17 Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/17
Title: Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī
Dimensions: 23.5 x 9.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1491
Remarks:


Reel No. B 174-17 Inventory No. 29833

Title Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī

Subject Śaivatantra

Language Sanskrit

Reference SSP p.18b, no. 906

Manuscript Details

Script Newari

Material paper

State complete

Size 23.3 x 9.3 cm

Folios 19

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 870

Place of Deposit NAK

Accession No. 1/1491

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya || ||

oṃ asya śrīmṛtyuṃjayaprāṇanāmāyutākṣaramālāmantrasya tripuraghnamahākālanārāyaṇā ṛṣayaḥ pratiṣṭhāgāyatryuṣṇiganuṣṭupbṛhatīpaṃktitriṣṭupjagatyaś chandāṃsi pūrvapaścimadakṣiṇottarorddhvodhaḥ ṣaḍāmnāyastha śaktayo devatāḥ sarvopari bhagavatī śrīkāmakalākālīparamādhidevatā klīṃ hrīṃ hruṃ krāṃ shprāṃ bījāni phreṃ chrīṃ strīṃ śrīṃ eiṃ kīlakāni ▒ ▒ śaktayaḥ oṃ āṃ kṣauṃ gluṃ hrīṃ tattNAK āni mṛtyuṃjayaprāṇāyutākṣaramālāmantrajape viniyogaḥ ||  (fol. 1v1-5)

End

kāmakalākālisarvaśaktimayaśarīre sarvamantramayavigrahe māhāsaumyamāhāghorarūpadhāriṇi bhagavati kāmakalākāli hrīṃ śrīṃ klīṃ aiṃ āṃ krāṃ hrūṃ cchrīṃ strīṃ khphreṃ kṣrauṃ kṣlauṃ ...▒ ▒ huṃ huṃ huṃ phaṭ phaṭ phaṭ svāhā || || (fol. 19r6–8)

Colophon

iti śrīkāmakalākālīmṛtyuñjayaprāṇāyutākṣarī samāpta(!) || || || || kāmakalāyaiḥ namaḥ || nirvvāṇa || ▒…(3) śubha samvat 870 pauṣa vadvi (!) 5 sampūrṇaḥ ▒ coyā miti || || śubham astu || pusira(!) 500 ▒ i(fol. 19v1-4)

Microfilm Details

Reel No. B 174/17

Date of Filming 09-01-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-01-2008

Bibliography