B 174-17 Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 174/17
Title: Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī
Dimensions: 23.5 x 9.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1491
Remarks:
Reel No. B 174-17 Inventory No. 29833
Title Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī
Subject Śaivatantra
Language Sanskrit
Reference SSP p.18b, no. 906
Manuscript Details
Script Newari
Material paper
State complete
Size 23.3 x 9.3 cm
Folios 19
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Date of Copying NS 870
Place of Deposit NAK
Accession No. 1/1491
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
oṃ asya śrīmṛtyuṃjayaprāṇanāmāyutākṣaramālāmantrasya tripuraghnamahākālanārāyaṇā ṛṣayaḥ pratiṣṭhāgāyatryuṣṇiganuṣṭupbṛhatīpaṃktitriṣṭupjagatyaś chandāṃsi pūrvapaścimadakṣiṇottarorddhvodhaḥ ṣaḍāmnāyastha śaktayo devatāḥ sarvopari bhagavatī śrīkāmakalākālīparamādhidevatā klīṃ hrīṃ hruṃ krāṃ shprāṃ bījāni phreṃ chrīṃ strīṃ śrīṃ eiṃ kīlakāni ▒ ▒ śaktayaḥ oṃ āṃ kṣauṃ gluṃ hrīṃ tattNAK āni mṛtyuṃjayaprāṇāyutākṣaramālāmantrajape viniyogaḥ || (fol. 1v1-5)
End
kāmakalākālisarvaśaktimayaśarīre sarvamantramayavigrahe māhāsaumyamāhāghorarūpadhāriṇi bhagavati kāmakalākāli hrīṃ śrīṃ klīṃ aiṃ āṃ krāṃ hrūṃ cchrīṃ strīṃ khphreṃ kṣrauṃ kṣlauṃ ...▒ ▒ huṃ huṃ huṃ phaṭ phaṭ phaṭ svāhā || || (fol. 19r6–8)
Colophon
iti śrīkāmakalākālīmṛtyuñjayaprāṇāyutākṣarī samāpta(!) || || || || kāmakalāyaiḥ namaḥ || nirvvāṇa || ▒…(3) śubha samvat 870 pauṣa vadvi (!) 5 sampūrṇaḥ ▒ coyā miti || || śubham astu || pusira(!) 500 ▒ i(fol. 19v1-4)
Microfilm Details
Reel No. B 174/17
Date of Filming 09-01-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-01-2008
Bibliography